Details, Fiction and bhairav kavach

Wiki Article



हाकिनी पुत्रकः पातु दारांस्तुलाकिनीसुतः ।

ऊर्ध्व पातु विधाता च पाताले नन्दको विभुः।

Your browser isn’t supported any longer. Update it to obtain the very best YouTube encounter and our latest functions. Find out more

न देयं पर शिष्येभ्यः कृपणेभ्यश्च शंकर।।

कुरुद्वयं लिङ्गमूले त्वाधारे वटुकाय च ॥ ११॥

पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा

आग्नेयां च रुरुः पातु दक्षिणे चण्डभैरवः ।

रणेषु चातिघोरेषु महामृत्यु भयेषु च।।

सद्योजातस्तु मां पायात्सर्वतो देवसेवितः ।

तन्मे वद दयाऽऽधार साधकाभीष्टसिद्धये ।

नैऋत्यां here क्रोधनः पातु उन्मत्तः पातु पश्चिमे ॥ ६॥

यो ददाति निषिद्धेभ्यः सर्वभ्रप्ो भवेत्किल।

दिव्याकल्पैर्नवमणिमयैः किङ्किणीनूपुराद्यैः

Report this wiki page